1
रोमिणः 9:16
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
अतएवेच्छता यतमानेन वा मानवेन तन्न साध्यते दयाकारिणेश्वरेणैव साध्यते।
Compare
Explore रोमिणः 9:16
2
रोमिणः 9:15
यतः स स्वयं मूसाम् अवदत्; अहं यस्मिन् अनुग्रहं चिकीर्षामि तमेवानुगृह्लामि, यञ्च दयितुम् इच्छामि तमेव दये।
Explore रोमिणः 9:15
3
रोमिणः 9:20
हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?
Explore रोमिणः 9:20
4
रोमिणः 9:18
अतः स यम् अनुग्रहीतुम् इच्छति तमेवानुगृह्लाति, यञ्च निग्रहीतुम् इच्छति तं निगृह्लाति।
Explore रोमिणः 9:18
5
रोमिणः 9:21
एकस्मान् मृत्पिण्डाद् उत्कृष्टापकृष्टौ द्विविधौ कलशौ कर्त्तुं किं कुलालस्य सामर्थ्यं नास्ति?
Explore रोमिणः 9:21
Home
Bible
Plans
Videos