YouVersion Logo
Search Icon

रोमिणः 9:20

रोमिणः 9:20 SAN-DN

हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?

Free Reading Plans and Devotionals related to रोमिणः 9:20