YouVersion Logo
Search Icon

रोमिणः 9:15

रोमिणः 9:15 SAN-DN

यतः स स्वयं मूसाम् अवदत्; अहं यस्मिन् अनुग्रहं चिकीर्षामि तमेवानुगृह्लामि, यञ्च दयितुम् इच्छामि तमेव दये।