YouVersion Logo
Search Icon

रोमिणः 9:18

रोमिणः 9:18 SAN-DN

अतः स यम् अनुग्रहीतुम् इच्छति तमेवानुगृह्लाति, यञ्च निग्रहीतुम् इच्छति तं निगृह्लाति।