YouVersion Logo
Search Icon

mathiH 4

4
1tataH paraM yIzuH pratArakENa parIkSitO bhavitum AtmanA prAntaram AkRSTaH
2san catvAriMzadahOrAtrAn anAhArastiSThan kSudhitO babhUva|
3tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAn vidhEhi|
4tataH sa pratyabravIt, itthaM likhitamAstE, "manujaH kEvalapUpEna na jIviSyati, kintvIzvarasya vadanAd yAni yAni vacAMsi niHsaranti tairEva jIviSyati|"
5tadA pratArakastaM puNyanagaraM nItvA mandirasya cUPOpari nidhAya gaditavAn,
6tvaM yadizvarasya tanayO bhavEstarhItO'dhaH pata, yata itthaM likhitamAstE, AdEkSyati nijAn dUtAn rakSituM tvAM paramEzvaraH| yathA sarvvESu mArgESu tvadIyacaraNadvayE| na lagEt prastarAghAtastvAM ghariSyanti tE karaiH||
7tadAnIM yIzustasmai kathitavAn Etadapi likhitamAstE, "tvaM nijaprabhuM paramEzvaraM mA parIkSasva|"
8anantaraM pratArakaH punarapi tam atyunjcadharAdharOpari nItvA jagataH sakalarAjyAni tadaizvaryyANi ca darzayAzcakAra kathayAnjcakAra ca,
9yadi tvaM daNPavad bhavan mAM praNamEstarhyaham EtAni tubhyaM pradAsyAmi|
10tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
11tataH pratArakENa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSEvE|
12tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamya yIzunA gAlIl prAsthIyata|
13tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
14tasmAt, anyAdEzIyagAlIli yarddanpArE'bdhirOdhasi| naptAlisibUlUndEzau yatra sthAnE sthitau purA|
15tatratyA manujA yE yE paryyabhrAmyan tamisrakE| tairjanairbRhadAlOkaH paridarziSyatE tadA| avasan yE janA dEzE mRtyucchAyAsvarUpakE| tESAmupari lOkAnAmAlOkaH saMprakAzitaH||
16yadEtadvacanaM yizayiyabhaviSyadvAdinA prOktaM, tat tadA saphalam abhUt|
17anantaraM yIzuH susaMvAdaM pracArayan EtAM kathAM kathayitum ArEbhE, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|
18tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|
19tadA sa tAvAhUya vyAjahAra, yuvAM mama pazcAd AgacchataM, yuvAmahaM manujadhAriNau kariSyAmi|
20tEnaiva tau jAlaM vihAya tasya pazcAt AgacchatAm|
21anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yOhannAmAnau dvau sahajau tAtEna sArddhaM naukOpari jAlasya jIrNOddhAraM kurvvantau vIkSya tAvAhUtavAn|
22tatkSaNAt tau nAvaM svatAtanjca vihAya tasya pazcAdgAminau babhUvatuH|
23anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|
24tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
25EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|

Currently Selected:

mathiH 4: SANCO

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in

YouVersion uses cookies to personalize your experience. By using our website, you accept our use of cookies as described in our Privacy Policy