YouVersion Logo
Search Icon

रोमिणः 8:37

रोमिणः 8:37 SAN-DN

अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।

Verse Images for रोमिणः 8:37

रोमिणः 8:37 - अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।रोमिणः 8:37 - अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।रोमिणः 8:37 - अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।रोमिणः 8:37 - अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।

Free Reading Plans and Devotionals related to रोमिणः 8:37