YouVersion Logo
Search Icon

रोमिणः 8:19

रोमिणः 8:19 SAN-DN

यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।