YouVersion Logo
Search Icon

mathiḥ 23:12

mathiḥ 23:12 SANIA

yato yaḥ svamunnamati, sa nataḥ kariṣyate; kintu yaḥ kaścit svamavanataṁ karoti, sa unnataḥ kariṣyate|