YouVersion Logo
Search Icon

रोमिणः 8:7

रोमिणः 8:7 SAN-DN

यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।

Verse Image for रोमिणः 8:7

रोमिणः 8:7 - यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।

Free Reading Plans and Devotionals related to रोमिणः 8:7