YouVersion Logo
Search Icon

रोमिणः 8:5

रोमिणः 8:5 SAN-DN

ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति।