YouVersion Logo
Search Icon

रोमिणः 8:22

रोमिणः 8:22 SAN-DN

अपरञ्च प्रसूयमानावद् व्यथितः सन् इदानीं यावत् कृत्स्नः प्राणिगण आर्त्तस्वरं करोतीति वयं जानीमः।