YouVersion Logo
Search Icon

रोमिणः 7:25

रोमिणः 7:25 SAN-DN

अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।

Free Reading Plans and Devotionals related to रोमिणः 7:25