YouVersion Logo
Search Icon

रोमिणः 7:21-22

रोमिणः 7:21-22 SAN-DN

भद्रं कर्त्तुम् इच्छुकं मां यो ऽभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि। अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे