YouVersion Logo
Search Icon

रोमिणः 7:20

रोमिणः 7:20 SAN-DN

अतएव यद्यत् कर्म्म कर्त्तुं ममेच्छा न भवति तद् यदि करोमि तर्हि तत् मया न क्रियते, ममान्तर्वर्त्तिना पापेनैव क्रियते।