YouVersion Logo
Search Icon

रोमिणः 6:4

रोमिणः 6:4 SAN-DN

ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।

Free Reading Plans and Devotionals related to रोमिणः 6:4