YouVersion Logo
Search Icon

रोमिणः 5:11

रोमिणः 5:11 SAN-DN

तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च।