YouVersion Logo
Search Icon

रोमिणः 4:3

रोमिणः 4:3 SAN-DN

शास्त्रे किं लिखति? इब्राहीम् ईश्वरे विश्वसनात् स विश्वासस्तस्मै पुण्यार्थं गणितो बभूव।