YouVersion Logo
Search Icon

रोमिणः 4:25

रोमिणः 4:25 SAN-DN

यदि वयं विश्वसामस्तर्ह्यस्माकमपि सएव विश्वासः पुण्यमिव गणयिष्यते।