YouVersion Logo
Search Icon

रोमिणः 4:20-21

रोमिणः 4:20-21 SAN-DN

अपरम् अविश्वासाद् ईश्वरस्य प्रतिज्ञावचने कमपि संशयं न चकार; किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।

Free Reading Plans and Devotionals related to रोमिणः 4:20-21