YouVersion Logo
Search Icon

रोमिणः 16:17

रोमिणः 16:17 SAN-DN

हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।

Free Reading Plans and Devotionals related to रोमिणः 16:17