YouVersion Logo
Search Icon

रोमिणः 15:7

रोमिणः 15:7 SAN-DN

अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।

Verse Image for रोमिणः 15:7

रोमिणः 15:7 - अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।

Free Reading Plans and Devotionals related to रोमिणः 15:7