YouVersion Logo
Search Icon

रोमिणः 15:2

रोमिणः 15:2 SAN-DN

अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।