YouVersion Logo
Search Icon

रोमिणः 14:19

रोमिणः 14:19 SAN-DN

अतएव येनास्माकं सर्व्वेषां परस्परम् ऐक्यं निष्ठा च जायते तदेवास्माभि र्यतितव्यं।

Video for रोमिणः 14:19