YouVersion Logo
Search Icon

रोमिणः 14:13

रोमिणः 14:13 SAN-DN

इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।

Free Reading Plans and Devotionals related to रोमिणः 14:13