YouVersion Logo
Search Icon

रोमिणः 13:8

रोमिणः 13:8 SAN-DN

युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।

Free Reading Plans and Devotionals related to रोमिणः 13:8