YouVersion Logo
Search Icon

रोमिणः 13:10

रोमिणः 13:10 SAN-DN

यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।

Video for रोमिणः 13:10

Verse Images for रोमिणः 13:10

रोमिणः 13:10 - यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।रोमिणः 13:10 - यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।रोमिणः 13:10 - यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।रोमिणः 13:10 - यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।रोमिणः 13:10 - यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।

Free Reading Plans and Devotionals related to रोमिणः 13:10