YouVersion Logo
Search Icon

रोमिणः 12:18

रोमिणः 12:18 SAN-DN

यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।