YouVersion Logo
Search Icon

रोमिणः 12:17

रोमिणः 12:17 SAN-DN

परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।

Free Reading Plans and Devotionals related to रोमिणः 12:17