YouVersion Logo
Search Icon

रोमिणः 12:13

रोमिणः 12:13 SAN-DN

पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।