YouVersion Logo
Search Icon

रोमिणः 12:11

रोमिणः 12:11 SAN-DN

तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।