YouVersion Logo
Search Icon

रोमिणः 11:34

रोमिणः 11:34 SAN-DN

परमेश्वरस्य सङ्कल्पं को ज्ञातवान्? तस्य मन्त्री वा कोऽभवत्?