YouVersion Logo
Search Icon

रोमिणः 10:15

रोमिणः 10:15 SAN-DN

यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।

Free Reading Plans and Devotionals related to रोमिणः 10:15