YouVersion Logo
Search Icon

रोमिणः 10:15

रोमिणः 10:15 SAN-DN

यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।

Video for रोमिणः 10:15

Free Reading Plans and Devotionals related to रोमिणः 10:15