YouVersion Logo
Search Icon

रोमिणः 1:18

रोमिणः 1:18 SAN-DN

अतएव ये मानवाः पापकर्म्मणा सत्यतां रुन्धन्ति तेषां सर्व्वस्य दुराचरणस्याधर्म्मस्य च विरुद्धं स्वर्गाद् ईश्वरस्य कोपः प्रकाशते।

Free Reading Plans and Devotionals related to रोमिणः 1:18