YouVersion Logo
Search Icon

प्रेरिताः 27:25

प्रेरिताः 27:25 SAN-DN

अतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते

Free Reading Plans and Devotionals related to प्रेरिताः 27:25