1
mathiH 26:41
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
SANHK
parIkSAyAM na patituM jAgRta prArthayadhvaJca; AtmA samudyatosti, kintu vapu rdurbbalaM|
ஒப்பீடு
mathiH 26:41 ஆராயுங்கள்
2
mathiH 26:38
tAnavAdIcca mRtiyAtaneva matprANAnAM yAtanA jAyate, yUyamatra mayA sArddhaM jAgRta|
mathiH 26:38 ஆராயுங்கள்
3
mathiH 26:39
tataH sa kiJciddUraM gatvAdhomukhaH patan prArthayAJcakre, he matpitaryadi bhavituM zaknoti, tarhi kaMso'yaM matto dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|
mathiH 26:39 ஆராயுங்கள்
4
mathiH 26:28
yasmAdanekeSAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazoNitaM tadetat|
mathiH 26:28 ஆராயுங்கள்
5
mathiH 26:26
anantaraM teSAmazanakAle yIzuH pUpamAdAyezvarIyaguNAnanUdya bhaMktvA ziSyebhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|
mathiH 26:26 ஆராயுங்கள்
6
mathiH 26:27
pazcAt sa kaMsaM gRhlan IzvarIyaguNAnanUdya tebhyaH pradAya kathitavAn, sarvvai ryuSmAbhiranena pAtavyaM
mathiH 26:27 ஆராயுங்கள்
7
mathiH 26:40
tataH sa ziSyAnupetya tAn nidrato nirIkSya pitarAya kathayAmAsa, yUyaM mayA sAkaM daNDamekamapi jAgarituM nAzankuta?
mathiH 26:40 ஆராயுங்கள்
8
mathiH 26:29
aparamahaM nUtnagostanIrasaM na pAsyAmi, tAvat gostanIphalarasaM punaH kadApi na pAsyAmi|
mathiH 26:29 ஆராயுங்கள்
9
mathiH 26:75
kukkuTaravAt prAk tvaM mAM trirapAhnoSyase, yaiSA vAg yIzunAvAdi tAM pitaraH saMsmRtya bahiritvA khedAd bhRzaM cakranda|
mathiH 26:75 ஆராயுங்கள்
10
mathiH 26:46
uttiSThata, vayaM yAmaH, yo mAM parakareSu masarpayiSyati, pazyata, sa samIpamAyAti|
mathiH 26:46 ஆராயுங்கள்
11
mathiH 26:52
tato yIzustaM jagAda, khaDgaM svasthAneे nidhehi yato ye ye janA asiM dhArayanti, taevAsinA vinazyanti|
mathiH 26:52 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்