1
मारकुस 14:36
Sanskrit New Testament (BSI)
SANSKBSI
“मत्पितः! भवतः कृते सर्वम् संभवः। इदं पानपात्रं मत्तः अपसरतु। तथापि मम न, भवतः इच्छा एव पूर्णतामेतु।”
ஒப்பீடு
मारकुस 14:36 ஆராயுங்கள்
2
मारकुस 14:38
जागृत, प्रार्थयध्वं च नो चेद् यूयं परीक्षायां न पतत। आत्मा तु तत्परः किन्तु शरीरं तु अतिदुर्बलम्।”
मारकुस 14:38 ஆராயுங்கள்
3
मारकुस 14:9
अहं युष्मान् ब्रवीमि - समस्तसंसारे यत्रापि शुभसमाचारस्य प्रचारः करिष्यते, तत्र अस्य स्मृतौ अस्याः कार्यम् कीर्तयिष्यते।”
मारकुस 14:9 ஆராயுங்கள்
4
मारकुस 14:34
सः भयेनार्तः व्याकुलश्च अभवत् तान् अवदत् - “मे आत्मा शोकेन पीडितः अस्ति। मया अनुभूयते यत् मे मृत्युकालः उपस्थितः। अत्र तिष्ठन्तः यूयं जागृत।”
मारकुस 14:34 ஆராயுங்கள்
5
मारकुस 14:22
तेषां भोजनकाले येशुः करे रोटिकां गृहीत्वा, प्रार्थनाम् आशिषः कृत्वा तथा रोटिकाम् भड्.क्त्वा यूयं गृह्णीत “एतत् मम देहः वर्तते,“ भाषमाणः तां तेभ्यः शिष्येभ्यः प्रदत्तवान्।
मारकुस 14:22 ஆராயுங்கள்
6
मारकुस 14:23-24
ततः चषकम् आदाय धन्यवादस्य प्रार्थनाम् कृत्वा असौ तद् तेभ्यः ददौ, तेन ते सर्वे पपुश्च। येशुः तान् उवाच “एतत् हि मे रक्तं खलु वर्तते, विधानस्य तत् रक्तम्, यत् लोकेभ्यः स्राव्यते।
मारकुस 14:23-24 ஆராயுங்கள்
7
मारकुस 14:27
येशुः शिष्यान् अवदत्, “यूयं सर्वे विचलिष्यथ। यतः लिखितमस्ति - “अहं पशुचारकं मारयिष्यामि, मेषान् विकीर्णताम् गमिष्यन्ति।
मारकुस 14:27 ஆராயுங்கள்
8
मारकुस 14:42
उत्तिष्ठत, व्रजामः, मम विश्वासघातकः मम समीपम् आगतः अस्ति।
मारकुस 14:42 ஆராயுங்கள்
9
मारकुस 14:30
येशुः तम् अवदत्, “अहं त्वां ब्रवीमि, अद्यः रात्रौ, कुक्कुटस्य रवात् द्वितीयात्, प्राक् एव त्रिवारं त्वं मां न स्वीकरिष्यसि।”
मारकुस 14:30 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்