1
मार्कः 1:35
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।
Konpare
Eksplore मार्कः 1:35
2
मार्कः 1:15
कालः सम्पूर्ण ईश्वरराज्यञ्च समीपमागतं; अतोहेतो र्यूयं मनांसि व्यावर्त्तयध्वं सुसंवादे च विश्वासित।
Eksplore मार्कः 1:15
3
मार्कः 1:10-11
स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्। त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव।
Eksplore मार्कः 1:10-11
4
मार्कः 1:8
अहं युष्मान् जले मज्जितवान् किन्तु स पवित्र आत्मानि संमज्जयिष्यति।
Eksplore मार्कः 1:8
5
मार्कः 1:17-18
युवां मम पश्चादागच्छतं, युवामहं मनुष्यधारिणौ करिष्यामि। ततस्तौ तत्क्षणमेव जालानि परित्यज्य तस्य पश्चात् जग्मतुः।
Eksplore मार्कः 1:17-18
6
मार्कः 1:22
तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश।
Eksplore मार्कः 1:22
Akèy
Bib
Plan yo
Videyo