मथिः 26:40

मथिः 26:40 SAN-DN

ततः स शिष्यानुपेत्य तान् निद्रतो निरीक्ष्य पितराय कथयामास, यूयं मया साकं दण्डमेकमपि जागरितुं नाशन्कुत?

Bezpłatne plany czytania i rozważania na temat: मथिः 26:40