1
मार्कः 7:21-23
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
यतोऽन्तराद् अर्थान् मानवानां मनोभ्यः कुचिन्ता परस्त्रीवेश्यागमनं नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति। एतानि सर्व्वाणि दुरितान्यन्तरादेत्य नरममेध्यं कुर्व्वन्ति।
Konpare
Eksplore मार्कः 7:21-23
2
मार्कः 7:15
बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।
Eksplore मार्कः 7:15
3
मार्कः 7:6
ततः स प्रत्युवाच कपटिनो युष्मान् उद्दिश्य यिशयियभविष्यद्वादी युक्तमवादीत्। यथा स्वकीयैरधरैरेते सम्मन्यनते सदैव मां। किन्तु मत्तो विप्रकर्षे सन्ति तेषां मनांसि च।
Eksplore मार्कः 7:6
4
मार्कः 7:7
शिक्षयन्तो बिधीन् न्नाज्ञा भजन्ते मां मुधैव ते।
Eksplore मार्कः 7:7
5
मार्कः 7:8
यूयं जलपात्रपानपात्रादीनि मज्जयन्तो मनुजपरम्परागतवाक्यं रक्षथ किन्तु ईश्वराज्ञां लंघध्वे; अपरा ईदृश्योनेकाः क्रिया अपि कुरुध्वे।
Eksplore मार्कः 7:8
Akèy
Bib
Plan yo
Videyo