1
मार्कः 8:35
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
यतो यः कश्चित् स्वप्राणं रक्षितुमिच्छति स तं हारयिष्यति, किन्तु यः कश्चिन् मदर्थं सुसंवादार्थञ्च प्राणं हारयति स तं रक्षिष्यति।
Konpare
Eksplore मार्कः 8:35
2
मार्कः 8:36
अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः?
Eksplore मार्कः 8:36
3
मार्कः 8:34
अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु।
Eksplore मार्कः 8:34
4
मार्कः 8:37-38
नरः स्वप्राणविनिमयेन किं दातुं शक्नोति? एतेषां व्यभिचारिणां पापिनाञ्च लोकानां साक्षाद् यदि कोपि मां मत्कथाञ्च लज्जास्पदं जानाति तर्हि मनुजपुत्रो यदा धर्म्मदूतैः सह पितुः प्रभावेणागमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।
Eksplore मार्कः 8:37-38
5
मार्कः 8:29
अथ स तानपृच्छत् किन्तु कोहम्? इत्यत्र यूयं किं वदथ? तदा पितरः प्रत्यवदत् भवान् अभिषिक्तस्त्राता।
Eksplore मार्कः 8:29
Akèy
Bib
Plan yo
Videyo