1
मथिः 27:46
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
SANIT
तृतीययामे "एली एली लामा शिवक्तनी", अर्थात् मदीश्वर मदीश्वर कुतो मामत्याक्षीः? यीशुरुच्चैरिति जगाद।
对照
探索 मथिः 27:46
2
मथिः 27:51-52
ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्, भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्
探索 मथिः 27:51-52
3
मथिः 27:50
यीशुः पुनरुचैराहूय प्राणान् जहौ।
探索 मथिः 27:50
4
मथिः 27:54
यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्स ण्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।
探索 मथिः 27:54
5
मथिः 27:45
तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव
探索 मथिः 27:45
6
मथिः 27:22-23
तदा पीलातः पप्रच्छ, तर्हि यं ख्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां। ततोऽधिपतिरवादीत्, कुतः? किं तेनापराद्धं? किन्तु ते पुनरुचै र्जगदुः, स क्रुशेन विध्यतां।
探索 मथिः 27:22-23
主页
圣经
计划
视频