mathiḥ 2

2
1anantaraṁ hērōd saṁjñakē rājñi rājyaṁ śāsati yihūdīyadēśasya baitlēhami nagarē yīśau jātavati ca, katipayā jyōtirvvudaḥ pūrvvasyā diśō yirūśālamnagaraṁ samētya kathayamāsuḥ,
2yō yihūdīyānāṁ rājā jātavān, sa kutrāstē? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|
3tadā hērōd rājā kathāmētāṁ niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya
4sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyatē?
5tadā tē kathayāmāsuḥ, yihūdīyadēśasya baitlēhami nagarē, yatō bhaviṣyadvādinā itthaṁ likhitamāstē,
6sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī||
7tadānīṁ hērōd rājā tān jyōtirvvidō gōpanam āhūya sā tārakā kadā dr̥ṣṭābhavat , tad viniścayāmāsa|
8aparaṁ tān baitlēhamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddēśē prāptē mahyaṁ vārttāṁ dāsyatha, tatō mayāpi gatvā sa praṇaṁsyatē|
9tadānīṁ rājña ētādr̥śīm ājñāṁ prāpya tē pratasthirē, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dr̥ṣṭā sā tārakā tēṣāmagrē gatvā yatra sthānē śiśūrāstē, tasya sthānasyōpari sthagitā tasyau|
10tad dr̥ṣṭvā tē mahānanditā babhūvuḥ,
11tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇēmuḥ, aparaṁ svēṣāṁ ghanasampattiṁ mōcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
12paścād hērōd rājasya samīpaṁ punarapi gantuṁ svapna īśvarēṇa niṣiddhāḥ santō 'nyēna pathā tē nijadēśaṁ prati pratasthirē|
13anantaraṁ tēṣu gatavatmu paramēśvarasya dūtō yūṣaphē svapnē darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśuṁ nāśayituṁ mr̥gayiṣyatē|
14tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ prati pratasthē,
15gatvā ca hērōdō nr̥patē rmaraṇaparyyantaṁ tatra dēśē nyuvāsa, tēna misardēśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadētadvacanam īśvarēṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
16anantaraṁ hērōd jyōtirvidbhirātmānaṁ pravañcitaṁ vijñāya bhr̥śaṁ cukōpa; aparaṁ jyōtirvvidbhyastēna viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa|
17ataḥ anēkasya vilāpasya nināda: krandanasya ca| śōkēna kr̥taśabdaśca rāmāyāṁ saṁniśamyatē| svabālagaṇahētōrvai rāhēl nārī tu rōdinī| na manyatē prabōdhantu yatastē naiva manti hi||
18yadētad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt|
19tadanantaraṁ hērēdi rājani mr̥tē paramēśvarasya dūtō misardēśē svapnē darśanaṁ dattvā yūṣaphē kathitavān
20tvam utthāya śiśuṁ tanmātarañca gr̥hītvā punarapīsrāyēlō dēśaṁ yāhī, yē janāḥ śiśuṁ nāśayitum amr̥gayanta, tē mr̥tavantaḥ|
21tadānīṁ sa utthāya śiśuṁ tanmātarañca gr̥hlan isrāyēldēśam ājagāma|
22kintu yihūdīyadēśē arkhilāyanāma rājakumārō nijapitu rhērōdaḥ padaṁ prāpya rājatvaṁ karōtīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabōdhaṁ prāpya gālīldēśasya pradēśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23tēna taṁ nāsaratīyaṁ kathayiṣyanti, yadētadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|

Seçili Olanlar:

mathiḥ 2: SANIS

Vurgu

Paylaş

Kopyala

None

Önemli anlarınızın tüm cihazlarınıza kaydedilmesini mi istiyorsunuz? Kayıt olun ya da giriş yapın

YouVersion, deneyiminizi kişiselleştirmek için tanımlama bilgileri kullanır. Web sitemizi kullanarak, Gizlilik Politikamızda açıklandığı şekilde çerez kullanımımızı kabul etmiş olursunuz