1
मारकुस 5:34
Sanskrit New Testament (BSI)
SANSKBSI
येशुः ताम् आह, “वत्से! त्वं विश्वासात् स्वस्थतां गता। शान्तिम् आधाय गच्छ, रोगमुक्ता भव।”
Primerjaj
Razišči मारकुस 5:34
2
मारकुस 5:25-26
काचित् योषित् द्वादशवर्षेभ्यः रक्तस्रावप्रपीडिता आसीत्। अनेकेषां वैद्यानाम् चिकित्सया भृशं क्लिष्टा आसीत्। स्वकं सर्वम् च धनम् व्ययीकृत्य अपि कत्र्चिन्न लाभं प्राप्ता, सा अधिकम् अस्वस्थैव जाता।
Razišči मारकुस 5:25-26
3
मारकुस 5:29
तस्मिन्नेव क्षणे तस्या रक्तस्रावः रुरोध। सा स्वे शरीरे “रोगमुक्ता अभवम्“ इति अनुभूतवती।
Razišči मारकुस 5:29
4
मारकुस 5:41
सः बालिकायाः हस्तं गृहीत्वा ताम् उवाच, “तालिथा कुम“ अस्यार्थो अस्ति - “बालिके उतिष्ठ, इति ममादेशः“
Razišči मारकुस 5:41
5
मारकुस 5:35-36
तस्मिन् एवं कथिते एव सभागृहस्य अधिकारिणः तत्र समागताः, अवदन् च, “भवत्पुत्री दिवंगता अतः किमर्थम् गुरवे अधिकं कष्टं दत्रे?” तत् श्रुत्वा येशुः सभागेहस्य अधिकारिणम् उक्तवान्, “मा बिभीहि, त्वं विश्वासं केवलम् विधेहि।”
Razišči मारकुस 5:35-36
6
मारकुस 5:8-9-8-9
यतः येशुः तदानीं तम् इदम् प्रोक्तवान्, “अशुद्धात्मन्! अस्मात् जनात् शीघ्रमेव विनिःसर।” ततः येशुः तम् अप्राक्षीत्, “तव किं नाम वर्तते?” सः प्राह, “मम नाम सेना यतः वयम् बहवः स्मः।”
Razišči मारकुस 5:8-9-8-9
Domov
Sveto pismo
Bralni načrti
Videoposnetki