लूका भूमिका
भूमिका
“साधोः लूकसस्य (लूकस्य) अनुसारं शुभसमाचारः प्रभुं येशुं मसीहम् उभौ रूपे प्रस्तौति, प्रथमः इस्राएलिनः अथवा यहूदीकौमस्य उद्धारकर्ता “मसीहः” यस्य प्रेषणस्य वचनं स्वयं परमेश्वरः अददात्, द्वितीयः-समस्तस्य मानवजात्याः “येशुः।” साधुः लूकसः स्वशुभसमाचारे इमं तथ्यं लिपिबद्धं कृतवान् अस्ति यत् परमेश्वरस्य आत्मा दरिद्रेभ्यः दलितेभ्यः शुभसंदेशं श्रावयितुं प्रभुं येशुं मनोनीतम् अकरोत्। प्रस्तुते शुभसमाचारे बारम्बारं स्थानस्थानेषु च जनानां सर्वाः आवश्यकताः प्रति प्रभोः येशोः चिन्ता प्रकाशिता अस्ति। एतदतिरिक्तं प्रस्तुते शुभसमाचारे आनन्दस्य, हर्षस्य, उल्लासस्य, मंगलभावनायाः ध्यानाकर्षणं कृतम् अस्ति, मुख्यरूपे शुभसमाचारस्य आरंभिकेषु, अंतिमाध्यायेषु । आरंभिकेषु अध्यायेषु प्रभोः येशोः आगमनस्य शुभः संदेशः अत्यधिकानन्देन सह श्रावयते। तथैव तस्य स्वर्गारोहणस्य वर्णनमपि हर्षोल्लासस्य भावनया परिपूर्णम् अस्ति।
लेखकः स्वसम्पूर्णाम् रचनां “थिओफिलुसनाम” कस्मैचित् नवदीक्षिताय शिष्याय समर्पितवान्। अयं ”शुभः समाचारः” प्रथमखण्डस्य रूपे प्रभोः येशोः कार्याणाम् तथा तस्य शिक्षाणाम् क्रमबद्धम् वर्णनम् अस्ति। साधुना लूकसेन मसीहीविश्वासस्य विकासस्य, प्रचारप्रसारस्य ऐतिहासिकं विवरणं निजे अन्यपुस्तके “प्रेरितानाम् कार्यकलापे” लिखितम् अस्ति।
साधुः लूकसः स्वशुभसमाचारे प्रभोः येशोः जीवनस्य सम्बन्धितानाम् ईदृशीनाम् घटनानां उल्लेखम् अकरोत् याः अन्येषु त्रिषु शुभसमाचारेषु न प्राप्यन्ते, यथा स्वर्गदूतानां स्तुतिगानं, शिशोः येशोः दर्शनाय पशुचारकाणां बेतलेहमं गमनम्, किशोरस्य येशोः येरुसलेमस्य मन्दिरे प्रापनम्, दयालुः सामरी, गुमराहपुत्रस्य दृष्टांतश्च। चेत् मत्तिनः तथा मारकुसेन रचिताभ्याम् शुभसमाचाराभ्याम् तुलना भवेत्, तदा लूकसस्य अनुसारम् अस्मिन् शुभसमाचारे वर्णितः घटनाक्रमः समः प्रतीयते। तथापि साधुः लूकसः निजविशिष्टां सामग्रीं प्रायः स्वरचनायाः मध्ये, प्रभोः येशोः येरुसलेमस्य यात्रायाः प्रसंगे (9:51 - 18:14) संकलितवान्। साधुना लूकसेन स्व शुभसमाचारे आरंभात् अन्तं यावत्, प्रार्थनायां, पवित्रात्मनि, मसीहस्य सेवाकार्ये, नारीणां योगदाने, परमेश्वरेण अस्माकं पापानां क्षमायाम् अत्यधिकं बलं दत्तम् अस्ति।
विषयवस्तुनः रूपरेखा
प्राक्कथनम् - 1:1-4
योहनजलसंस्कारदाता, प्रभोः येशोः उत्पत्तिः बाल्यावस्था च - 1:5—2:52
योहनजलसंस्कारदातुः सेवाकार्यम् - 3:1-20
प्रभोः येशोः जलसंस्कारः, परीक्षा च - 3:21—4:13
प्रभोः येशोः गलीलप्रदेशे सेवाकार्याणि - 4:14—9:50
गलीलात् यहूदाप्रदेशस्य येरुसलेमं नगरं प्रति प्रस्थानम् - 9:51—19:27
प्रभोः येशोः जीवनस्य अंतिमः सप्ताहः - 19:28—23:56
प्रभोः येशोः पुनरुत्थानम्, दर्शनम्, स्वर्गारोहणम् च - 24:1-53
Actualmente seleccionado:
लूका भूमिका: SANSKBSI
Destacar
Compartir
Copiar

¿Quieres tener guardados todos tus destacados en todos tus dispositivos? Regístrate o inicia sesión
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.
लूका भूमिका
भूमिका
“साधोः लूकसस्य (लूकस्य) अनुसारं शुभसमाचारः प्रभुं येशुं मसीहम् उभौ रूपे प्रस्तौति, प्रथमः इस्राएलिनः अथवा यहूदीकौमस्य उद्धारकर्ता “मसीहः” यस्य प्रेषणस्य वचनं स्वयं परमेश्वरः अददात्, द्वितीयः-समस्तस्य मानवजात्याः “येशुः।” साधुः लूकसः स्वशुभसमाचारे इमं तथ्यं लिपिबद्धं कृतवान् अस्ति यत् परमेश्वरस्य आत्मा दरिद्रेभ्यः दलितेभ्यः शुभसंदेशं श्रावयितुं प्रभुं येशुं मनोनीतम् अकरोत्। प्रस्तुते शुभसमाचारे बारम्बारं स्थानस्थानेषु च जनानां सर्वाः आवश्यकताः प्रति प्रभोः येशोः चिन्ता प्रकाशिता अस्ति। एतदतिरिक्तं प्रस्तुते शुभसमाचारे आनन्दस्य, हर्षस्य, उल्लासस्य, मंगलभावनायाः ध्यानाकर्षणं कृतम् अस्ति, मुख्यरूपे शुभसमाचारस्य आरंभिकेषु, अंतिमाध्यायेषु । आरंभिकेषु अध्यायेषु प्रभोः येशोः आगमनस्य शुभः संदेशः अत्यधिकानन्देन सह श्रावयते। तथैव तस्य स्वर्गारोहणस्य वर्णनमपि हर्षोल्लासस्य भावनया परिपूर्णम् अस्ति।
लेखकः स्वसम्पूर्णाम् रचनां “थिओफिलुसनाम” कस्मैचित् नवदीक्षिताय शिष्याय समर्पितवान्। अयं ”शुभः समाचारः” प्रथमखण्डस्य रूपे प्रभोः येशोः कार्याणाम् तथा तस्य शिक्षाणाम् क्रमबद्धम् वर्णनम् अस्ति। साधुना लूकसेन मसीहीविश्वासस्य विकासस्य, प्रचारप्रसारस्य ऐतिहासिकं विवरणं निजे अन्यपुस्तके “प्रेरितानाम् कार्यकलापे” लिखितम् अस्ति।
साधुः लूकसः स्वशुभसमाचारे प्रभोः येशोः जीवनस्य सम्बन्धितानाम् ईदृशीनाम् घटनानां उल्लेखम् अकरोत् याः अन्येषु त्रिषु शुभसमाचारेषु न प्राप्यन्ते, यथा स्वर्गदूतानां स्तुतिगानं, शिशोः येशोः दर्शनाय पशुचारकाणां बेतलेहमं गमनम्, किशोरस्य येशोः येरुसलेमस्य मन्दिरे प्रापनम्, दयालुः सामरी, गुमराहपुत्रस्य दृष्टांतश्च। चेत् मत्तिनः तथा मारकुसेन रचिताभ्याम् शुभसमाचाराभ्याम् तुलना भवेत्, तदा लूकसस्य अनुसारम् अस्मिन् शुभसमाचारे वर्णितः घटनाक्रमः समः प्रतीयते। तथापि साधुः लूकसः निजविशिष्टां सामग्रीं प्रायः स्वरचनायाः मध्ये, प्रभोः येशोः येरुसलेमस्य यात्रायाः प्रसंगे (9:51 - 18:14) संकलितवान्। साधुना लूकसेन स्व शुभसमाचारे आरंभात् अन्तं यावत्, प्रार्थनायां, पवित्रात्मनि, मसीहस्य सेवाकार्ये, नारीणां योगदाने, परमेश्वरेण अस्माकं पापानां क्षमायाम् अत्यधिकं बलं दत्तम् अस्ति।
विषयवस्तुनः रूपरेखा
प्राक्कथनम् - 1:1-4
योहनजलसंस्कारदाता, प्रभोः येशोः उत्पत्तिः बाल्यावस्था च - 1:5—2:52
योहनजलसंस्कारदातुः सेवाकार्यम् - 3:1-20
प्रभोः येशोः जलसंस्कारः, परीक्षा च - 3:21—4:13
प्रभोः येशोः गलीलप्रदेशे सेवाकार्याणि - 4:14—9:50
गलीलात् यहूदाप्रदेशस्य येरुसलेमं नगरं प्रति प्रस्थानम् - 9:51—19:27
प्रभोः येशोः जीवनस्य अंतिमः सप्ताहः - 19:28—23:56
प्रभोः येशोः पुनरुत्थानम्, दर्शनम्, स्वर्गारोहणम् च - 24:1-53
Actualmente seleccionado:
:
Destacar
Compartir
Copiar

¿Quieres tener guardados todos tus destacados en todos tus dispositivos? Regístrate o inicia sesión
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.