1
mārkaḥ 7:21-23
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
SANIA
yato'ntarād arthān mānavānāṁ manobhyaḥ kucintā parastrīveśyāgamanaṁ naravadhaścauryyaṁ lobho duṣṭatā pravañcanā kāmukatā kudṛṣṭirīśvaranindā garvvastama ityādīni nirgacchanti| etāni sarvvāṇi duritānyantarādetya naramamedhyaṁ kurvvanti|
對照
mārkaḥ 7:21-23 探索
2
mārkaḥ 7:15
bāhyādantaraṁ praviśya naramamedhyaṁ karttāṁ śaknoti īdṛśaṁ kimapi vastu nāsti, varam antarād bahirgataṁ yadvastu tanmanujam amedhyaṁ karoti|
mārkaḥ 7:15 探索
3
mārkaḥ 7:6
tataḥ sa pratyuvāca kapaṭino yuṣmān uddiśya yiśayiyabhaviṣyadvādī yuktamavādīt| yathā svakīyairadharairete sammanyanate sadaiva māṁ| kintu matto viprakarṣe santi teṣāṁ manāṁsi ca|
mārkaḥ 7:6 探索
4
mārkaḥ 7:7
śikṣayanto bidhīn nnājñā bhajante māṁ mudhaiva te|
mārkaḥ 7:7 探索
5
mārkaḥ 7:8
yūyaṁ jalapātrapānapātrādīni majjayanto manujaparamparāgatavākyaṁ rakṣatha kintu īśvarājñāṁ laṁghadhve; aparā īdṛśyonekāḥ kriyā api kurudhve|
mārkaḥ 7:8 探索
主頁
聖經
計劃
影片