1
मथिः 10:16
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
SANIT
पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
对照
探索 मथिः 10:16
2
मथिः 10:39
यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति।
探索 मथिः 10:39
3
मथिः 10:28
ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
探索 मथिः 10:28
4
मथिः 10:38
यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेापि न मदर्हः।
探索 मथिः 10:38
5
मथिः 10:32-33
यो मनुजसाक्षान्माम ण्गीकुरुते तमहं स्वर्गस्थतातसाक्षाद ण्गीकरिष्ये। पृथ्व्यामहं शान्तिं दातुमागत_इति मानुभवत, शान्तिं दातुं न किन्त्वसिं।
探索 मथिः 10:32-33
6
मथिः 10:8
आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
探索 मथिः 10:8
7
मथिः 10:31
अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।
探索 मथिः 10:31
8
मथिः 10:34
पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितु न्चागतेास्मि।
探索 मथिः 10:34
主页
圣经
计划
视频