Uphawu lweYouVersion
IBhayibhileIzicwangcisoIividiyo
Fumana i-app
Isikhethi Solwimi
Khetha Uphawu

Iivesi zeBhayibhile ezithandwayo ezisuka mathi.h 1

1

mathi.h 1:21

satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

SANVE

yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|

Thelekisa

Phonononga mathi.h 1:21

2

mathi.h 1:23

satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

SANVE

iti yad vacana.m purvva.m bhavi.syadvaktraa ii"svara.h kathaayaamaasa, tat tadaanii.m siddhamabhavat|

Thelekisa

Phonononga mathi.h 1:23

3

mathi.h 1:20

satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

SANVE

sa tathaiva bhaavayati, tadaanii.m parame"svarasya duuta.h svapne ta.m dar"sana.m dattvaa vyaajahaara, he daayuuda.h santaana yuu.saph tva.m nijaa.m jaayaa.m mariyamam aadaatu.m maa bhai.sii.h|

Thelekisa

Phonononga mathi.h 1:20

4

mathi.h 1:18-19

satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

SANVE

yii"sukhrii.s.tasya janma kaththate| mariyam naamikaa kanyaa yuu.saphe vaagdattaasiit, tadaa tayo.h sa"ngamaat praak saa kanyaa  pavitre.naatmanaa garbhavatii babhuuva| tatra tasyaa.h pati ryuu.saph saujanyaat tasyaa.h kala"nga.m prakaa"sayitum anicchan gopanene taa.m paarityaktu.m mana"scakre|

Thelekisa

Phonononga mathi.h 1:18-19

IziCwangciso zokuFunda zasimahla kunye nokuzinikela okunxulumene ne mathi.h 1

Isahluko Esilandelayo
I-YouVersion

Inkuthazo nomceli mngeni wokufuna usondelelwano noThixo, yonke imihla.

Inkonzo

Malunga

Imisebenzi

Volontiya

Ibhlogi

Cinezela

Amakhonco aluncedo

Uncedo

Nikela

Iinguqulelo zeBhayibhile

IiBhayibhile ezirekhodiweyo

Iilwimi zeBhayibhile

Ivesi yoLusuku


Inkonzo edijithali ka

Life.Church
English (US)

©2025 Life.Church / YouVersion

Umgaqo-Nkqubo WezabucalaImigaqo
Isibhengezo zokubasemngciphekweni
uFacebookTwitterInstagramYouTubePinterest

Ekuqaleni

IBhayibhile

Izicwangciso

Iividiyo