Uphawu lweYouVersion
IBhayibhileIzicwangcisoIividiyo
Fumana i-app
Isikhethi Solwimi
Khetha Uphawu

Iivesi zeBhayibhile ezithandwayo ezisuka mathiH 1

1

mathiH 1:21

satyavedaH| Sanskrit Bible (NT) in ITRANS Script

SANIT

yatastasyA garbhaH pavitrAdAtmano.abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|

Thelekisa

Phonononga mathiH 1:21

2

mathiH 1:23

satyavedaH| Sanskrit Bible (NT) in ITRANS Script

SANIT

iti yad vachanaM purvvaM bhaviShyadvaktrA IshvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|

Thelekisa

Phonononga mathiH 1:23

3

mathiH 1:20

satyavedaH| Sanskrit Bible (NT) in ITRANS Script

SANIT

sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|

Thelekisa

Phonononga mathiH 1:20

4

mathiH 1:18-19

satyavedaH| Sanskrit Bible (NT) in ITRANS Script

SANIT

yIshukhrIShTasya janma kaththate| mariyam nAmikA kanyA yUShaphe vAgdattAsIt, tadA tayoH sa NgamAt prAk sA kanyA  pavitreNAtmanA garbhavatI babhUva| tatra tasyAH pati ryUShaph saujanyAt tasyAH kala NgaM prakAshayitum anichChan gopanene tAM pArityaktuM manashchakre|

Thelekisa

Phonononga mathiH 1:18-19

IziCwangciso zokuFunda zasimahla kunye nokuzinikela okunxulumene ne mathiH 1

Isahluko Esilandelayo
I-YouVersion

Inkuthazo nomceli mngeni wokufuna usondelelwano noThixo, yonke imihla.

Inkonzo

Malunga

Imisebenzi

Volontiya

Ibhlogi

Cinezela

Amakhonco aluncedo

Uncedo

Nikela

Iinguqulelo zeBhayibhile

IiBhayibhile ezirekhodiweyo

Iilwimi zeBhayibhile

Ivesi yoLusuku


Inkonzo edijithali ka

Life.Church
English (US)

©2025 Life.Church / YouVersion

Umgaqo-Nkqubo WezabucalaImigaqo
Isibhengezo zokubasemngciphekweni
uFacebookTwitterInstagramYouTubePinterest

Ekuqaleni

IBhayibhile

Izicwangciso

Iividiyo