mathiH 1

1
1ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|
2ibrAhImaH putra ishAk tasya putrO yAkUb tasya putrO yihUdAstasya bhrAtarazca|
3tasmAd yihUdAtastAmarO garbhE pErassErahau jajnjAtE, tasya pErasaH putrO hiSrON tasya putrO 'rAm|
4tasya putrO 'mmInAdab tasya putrO nahazOn tasya putraH salmOn|
5tasmAd rAhabO garbhE bOyam jajnjE, tasmAd rUtO garbhE ObEd jajnjE, tasya putrO yizayaH|
6tasya putrO dAyUd rAjaH tasmAd mRtOriyasya jAyAyAM sulEmAn jajnjE|
7tasya putrO rihabiyAm, tasya putrO'biyaH, tasya putra AsA:|
8tasya sutO yihOzAphaT tasya sutO yihOrAma tasya suta uSiyaH|
9tasya sutO yOtham tasya suta Aham tasya sutO hiSkiyaH|
10tasya sutO minaziH, tasya suta AmOn tasya sutO yOziyaH|
11bAbilnagarE pravasanAt pUrvvaM sa yOziyO yikhaniyaM tasya bhrAtRMzca janayAmAsa|
12tatO bAbili pravasanakAlE yikhaniyaH zaltIyElaM janayAmAsa, tasya sutaH sirubbAvil|
13tasya sutO 'bOhud tasya suta ilIyAkIm tasya sutO'sOr|
14asOraH sutaH sAdOk tasya suta AkhIm tasya suta ilIhUd|
15tasya suta iliyAsar tasya sutO mattan|
16tasya sutO yAkUb tasya sutO yUSaph tasya jAyA mariyam; tasya garbhE yIzurajani, tamEva khrISTam (arthAd abhiSiktaM) vadanti|
17ittham ibrAhImO dAyUdaM yAvat sAkalyEna caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
18yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA  pavitrENAtmanA garbhavatI babhUva|
19tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
20sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
21yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
22itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|
23iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
24anantaraM yUSaph nidrAtO jAgarita utthAya paramEzvarIyadUtasya nidEzAnusArENa nijAM jAyAM jagrAha,
25kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|

선택된 구절:

mathiH 1: SANCO

하이라이트

공유

복사

None

모든 기기에 하이라이트를 저장하고 싶으신가요? 회원가입 혹은 로그인하세요

YouVersion은 여러분의 경험을 개인화하기 위해 쿠키를 사용합니다. 저희 웹사이트를 사용함으로써 여러분은 저희의 개인 정보 보호 정책에 설명된 쿠키 사용에 동의하게 됩니다